Original

यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति ।स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ १५ ॥

Segmented

यः च अपि धार्तराष्ट्रस्य हेतुः स्याद् विग्रहम् प्रति स च हेतुः न मन्तव्यो बलीयांसः तथा हि ते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
pos=i
मन्तव्यो मन् pos=va,g=m,c=1,n=s,f=krtya
बलीयांसः बलीयस् pos=a,g=m,c=1,n=p
तथा तथा pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p