Original

न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह ।अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ १४ ॥

Segmented

न हि ते विग्रहम् वीराः कुर्वन्ति कुरुभिः सह अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i
अविनाशेन अविनाश pos=n,g=m,c=3,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
काङ्क्षन्ते काङ्क्ष् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
स्वकम् स्वक pos=n,g=n,c=2,n=s