Original

तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च ।अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ॥ १३ ॥

Segmented

तेषाम् च वृत्तम् आज्ञाय वृत्तम् दुर्योधनस्य च अनुनेतुम् इह अर्हन्ति धृतराष्ट्रम् सुहृद्-जनाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
अनुनेतुम् अनुनी pos=vi
इह इह pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p