Original

ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् ।सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः ॥ १२ ॥

Segmented

ते सर्वे पृष्ठतः कृत्वा तत् सर्वम् पूर्व-किल्बिषम् साम एव कुरुभिः सार्धम् इच्छन्ति कुरु-पुंगवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
साम सामन् pos=n,g=n,c=2,n=s
एव एव pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p