Original

सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः ॥ १० ॥

Segmented

सभायाम् क्लेशितैः वीरैः सह भार्या तथा भृशम् अरण्ये विविधाः क्लेशाः सम्प्राप्ताः तैः सु दारुणाः

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
क्लेशितैः क्लेशय् pos=va,g=m,c=3,n=p,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
सह सह pos=i
भार्या भार्या pos=n,g=m,c=3,n=p
तथा तथा pos=i
भृशम् भृशम् pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विविधाः विविध pos=a,g=m,c=1,n=p
क्लेशाः क्लेश pos=n,g=m,c=1,n=p
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p