Original

वैशंपायन उवाच ।स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः ।सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ १ ॥

Segmented

वैशंपायन उवाच स तु कौरव्यम् आसाद्य द्रुपदस्य पुरोहितः सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सत्कृतो सत्कृ pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i