Original

स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः ।तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥ ९ ॥

Segmented

स्वयम् एव ततः पश्चाद् विराट-द्रुपद-अन्वितः तथा अन्यैः पृथिवीपालैः सह प्रायान् महीपतिः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
विराट विराट pos=n,comp=y
द्रुपद द्रुपद pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
पृथिवीपालैः पृथिवीपाल pos=n,g=m,c=3,n=p
सह सह pos=i
प्रायान् प्रया pos=v,p=3,n=s,l=lan
महीपतिः महीपति pos=n,g=m,c=1,n=s