Original

भाण्डं समारोपयतां चरतां संप्रधावताम् ।हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥ ८ ॥

Segmented

भाण्डम् समारोपयताम् चरताम् संप्रधावताम् हृष्टानाम् तत्र योधानाम् शब्दो दिवम् इव अस्पृशत्

Analysis

Word Lemma Parse
भाण्डम् भाण्ड pos=n,g=n,c=1,n=s
समारोपयताम् समारोपय् pos=v,p=3,n=d,l=lot
चरताम् चर् pos=v,p=3,n=d,l=lot
संप्रधावताम् संप्रधाव् pos=v,p=3,n=d,l=lot
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
शब्दो शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan