Original

भीमं च युयुधानं च पाण्डवं च धनंजयम् ।द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥ ७ ॥

Segmented

भीमम् च युयुधानम् च पाण्डवम् च धनंजयम् द्वितीयम् प्रेषयामास बल-स्कन्धम् युधिष्ठिरः

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s