Original

अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥ ६ ॥

Segmented

अभिमन्युम् बृहन्तम् च द्रौपदेयांः च सर्वशः धृष्टद्युम्न-मुखान् एतान् प्राहिणोत् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
बृहन्तम् बृहन्त pos=n,g=m,c=2,n=s
pos=i
द्रौपदेयांः द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s