Original

सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ।दिदेश तान्यनीकानि प्रयाणाय महीपतिः ॥ ५ ॥

Segmented

सो ऽथ सैन्यम् यथायोगम् पूजयित्वा नर-ऋषभः दिदेश तान्य् अनीकानि प्रयाणाय महीपतिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
यथायोगम् यथायोगम् pos=i
पूजयित्वा पूजय् pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
दिदेश दिश् pos=v,p=3,n=s,l=lit
तान्य् तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रयाणाय प्रयाण pos=n,g=n,c=4,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s