Original

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः ।आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ।अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥ ४ ॥

Segmented

ते शूराः चित्र-वर्मन् तप्त-कुण्डल-धारिणः आज्य-अवसिक्ताः ज्वलिता धिष्ण्येष्व् इव हुताशनाः अशोभन्त महा-इष्वासाः ग्रहाः प्रज्वलिता इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
वर्मन् वर्मन् pos=n,g=m,c=1,n=p
तप्त तप् pos=va,comp=y,f=part
कुण्डल कुण्डल pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
आज्य आज्य pos=n,comp=y
अवसिक्ताः अवसिच् pos=va,g=m,c=1,n=p,f=part
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
धिष्ण्येष्व् धिष्ण्य pos=n,g=n,c=7,n=p
इव इव pos=i
हुताशनाः हुताशन pos=n,g=m,c=1,n=p
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
प्रज्वलिता प्रज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i