Original

विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ ३ ॥

Segmented

विराटम् द्रुपदम् च एव युयुधानम् शिखण्डिनम् पाञ्चाल्यौ च महा-इष्वासौ युधामन्यु-उत्तमौजस्

Analysis

Word Lemma Parse
विराटम् विराट pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=2,n=d