Original

तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥ २१ ॥

Segmented

तत्र भेरी-सहस्राणि शङ्खानाम् अयुतानि च वादयन्ति स्म संहृष्टाः सहस्र-अयुतशस् नराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भेरी भेरी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=2,n=p
pos=i
वादयन्ति वादय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
सहस्र सहस्र pos=n,comp=y
अयुतशस् अयुतशस् pos=i
नराः नर pos=n,g=m,c=1,n=p