Original

ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः ।नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥ २० ॥

Segmented

ततो ऽन्ये शतशः पश्चात् सहस्र-अयुतशस् नराः नदन्तः प्रययुस् तेषाम् अनीकानि सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
शतशः शतशस् pos=i
पश्चात् पश्चात् pos=i
सहस्र सहस्र pos=n,comp=y
अयुतशस् अयुतशस् pos=i
नराः नर pos=n,g=m,c=1,n=p
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
प्रययुस् प्रया pos=v,p=3,n=p,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
सहस्रशः सहस्रशस् pos=i