Original

चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् ।सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥ २ ॥

Segmented

चेदि-काशि-करूषानाम् नेतारम् दृढ-विक्रमम् सेनापतिम् अमित्र-घ्नम् धृष्टकेतुम् अथ आदिशत्

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
करूषानाम् करूष pos=n,g=m,c=6,n=p
नेतारम् नेतृ pos=n,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अथ अथ pos=i
आदिशत् आदिश् pos=v,p=3,n=s,l=lan