Original

तत्र नागसहस्राणि हयानामयुतानि च ।तथा रथसहस्राणि पदातीनां च भारत ।यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥ १९ ॥

Segmented

तत्र नाग-सहस्राणि हयानाम् अयुतानि च तथा रथ-सहस्राणि पदातीनाम् च भारत यद् आश्रित्य अभियुयुधे धार्तराष्ट्रम् सुयोधनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
तथा तथा pos=i
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
अभियुयुधे अभियुध् pos=v,p=3,n=s,l=lit
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s