Original

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ १८ ॥

Segmented

युधिष्ठिरो यत्र सैन्ये स्वयम् एव बल-अर्णवे तत्र ते पृथिवीपाला भूयिष्ठम् पर्यवस्थिताः

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
बल बल pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part