Original

पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ।पदातयश्च ये शूराः कार्मुकासिगदाधराः ।सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥ १७ ॥

Segmented

पञ्च नाग-सहस्राणि रथ-वंशाः च सर्वशः पदातयः च ये शूराः कार्मुक-असि-गदा-धराः सहस्रशो ऽन्वयुः पश्चाद् अग्रतः च सहस्रशः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथ रथ pos=n,comp=y
वंशाः वंश pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कार्मुक कार्मुक pos=n,comp=y
असि असि pos=n,comp=y
गदा गदा pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सहस्रशो सहस्रशस् pos=i
ऽन्वयुः अनुया pos=v,p=3,n=p,l=lun
पश्चाद् पश्चात् pos=i
अग्रतः अग्रतस् pos=i
pos=i
सहस्रशः सहस्रशस् pos=i