Original

बभूवुरतिसंरब्धाः कृतप्रहरणा नराः ।तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ॥ १६ ॥

Segmented

बभूवुः अति संरब्धाः कृत-प्रहरणाः नराः तेषाम् विंशति-साहस्राः ध्वजाः शूरैः अधिष्ठिताः

Analysis

Word Lemma Parse
बभूवुः भू pos=v,p=3,n=p,l=lit
अति अति pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विंशति विंशति pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part