Original

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ।अन्वयातां ततो मध्ये वासुदेवधनंजयौ ॥ १५ ॥

Segmented

महा-रथा च पाञ्चाल्यौ युधामन्यु-उत्तमौजस् वीर्यवन्तौ महात्मानौ गदा-कार्मुक-धारिनः अन्वयाताम् ततो मध्ये वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
pos=i
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=2,n=d
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=2,n=d
वीर्यवन्तौ वीर्यवत् pos=a,g=m,c=2,n=d
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
गदा गदा pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=2,n=d
अन्वयाताम् अनुया pos=v,p=3,n=d,l=lun
ततो ततस् pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d