Original

दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः ।अयुतं च पदातीनां रथाः पञ्चशतास्तथा ॥ १३ ॥

Segmented

दश च अश्व-सहस्राणि द्वि-साहस्रम् च दन्तिनः अयुतम् च पदातीनाम् रथाः पञ्च-शताः तथा

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
द्वि द्वि pos=n,comp=y
साहस्रम् साहस्र pos=n,g=n,c=2,n=s
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=2,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
pos=i
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
तथा तथा pos=i