Original

द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः ।नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥ १२ ॥

Segmented

द्रौपदेयान् महा-इष्वासान् अभिमन्युम् च पाण्डवः नकुलम् सहदेवम् च सर्वांः च एव प्रभद्रकान्

Analysis

Word Lemma Parse
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सर्वांः सर्व pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्रभद्रकान् प्रभद्रक pos=n,g=m,c=2,n=p