Original

ततः पुनरनीकानि व्ययोजयत बुद्धिमान् ।मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥ ११ ॥

Segmented

ततः पुनः अनीकानि व्ययोजयत बुद्धिमान् मोहयन् धृतराष्ट्रस्य पुत्राणाम् बुद्धि-निस्रवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अनीकानि अनीक pos=n,g=n,c=2,n=p
व्ययोजयत वियोजय् pos=v,p=3,n=s,l=lan
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
बुद्धि बुद्धि pos=n,comp=y
निस्रवम् निस्रव pos=n,g=m,c=2,n=s