Original

वैशंपायन उवाच ।तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥ १ ॥

Segmented

वैशंपायन उवाच तथा एव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः धृष्टद्युम्न-मुखान् वीरांः चोदयामास भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
वीरांः वीर pos=n,g=m,c=2,n=p
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s