Original

तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः ।कालेन कियता शत्रून्क्षपयेरिति संयुगे ॥ ७ ॥

Segmented

तस्माद् अहम् अपि इच्छामि श्रोतुम् अर्जुन ते वचः कालेन कियता शत्रून् क्षपयेः इति संयुगे

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
श्रोतुम् श्रु pos=vi
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
कियता कियत् pos=a,g=m,c=3,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
क्षपयेः क्षपय् pos=v,p=2,n=s,l=vidhilin
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s