Original

तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि ।पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् ॥ ६ ॥

Segmented

तथा दिव्य-अस्त्र-विद् कर्णः संपृष्टः कुरु-संसदि पञ्चभिः दिवसैः हन्तुम् स सैन्यम् प्रतिजज्ञिवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
संपृष्टः सम्प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
दिवसैः दिवस pos=n,g=m,c=3,n=p
हन्तुम् हन् pos=vi
तद् pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्रतिजज्ञिवान् प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part