Original

गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् ।द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ ५ ॥

Segmented

गौतमो द्विगुणम् कालम् उक्तवान् इति नः श्रुतम् द्रौणि तु दश-रात्रेण प्रतिजज्ञे महा-अस्त्र-विद्

Analysis

Word Lemma Parse
गौतमो गौतम pos=n,g=m,c=1,n=s
द्विगुणम् द्विगुण pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तु तु pos=i
दश दशन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s