Original

मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः ।तावता चापि कालेन द्रोणोऽपि प्रत्यजानत ॥ ४ ॥

Segmented

मासेन इति च तेन उक्तवान् धार्तराष्ट्रः सु दुर्मतिः तावता च अपि कालेन द्रोणो ऽपि प्रत्यजानत

Analysis

Word Lemma Parse
मासेन मास pos=n,g=m,c=3,n=s
इति इति pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
तावता तावत् pos=a,g=m,c=3,n=s
pos=i
अपि अपि pos=i
कालेन काल pos=n,g=m,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रत्यजानत प्रतिज्ञा pos=v,p=3,n=p,l=lan