Original

दुर्योधनः किलापृच्छदापगेयं महाव्रतम् ।केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥ ३ ॥

Segmented

दुर्योधनः किल अपृच्छत् आपगेयम् महा-व्रतम् केन कालेन पाण्डूनाम् हन्याः सैन्यम् इति प्रभो

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
किल किल pos=i
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
आपगेयम् आपगेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
केन pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
हन्याः हन् pos=va,g=m,c=1,n=p,f=krtya
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s