Original

क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते ।क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥ २० ॥

Segmented

क्रोधाद् यम् पुरुषम् पश्येः त्वम् वासव-सम-द्युति क्षिप्रम् न स भवेद् व्यक्तम् इति त्वाम् वेद्मि कौरव

Analysis

Word Lemma Parse
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
यम् यद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
वासव वासव pos=n,comp=y
सम सम pos=n,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s