Original

धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम ।ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥ २ ॥

Segmented

धार्तराष्ट्रस्य सैन्येषु ये चार-पुरुषाः मम ते प्रवृत्तिम् प्रयच्छन्ति मे इमाम् व्युषिताम् निशाम्

Analysis

Word Lemma Parse
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
चार चार pos=n,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
व्युषिताम् विवस् pos=va,g=f,c=2,n=s,f=part
निशाम् निशा pos=n,g=f,c=2,n=s