Original

वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः ।निहन्युः समरे सेनां देवानामपि पाण्डव ॥ १७ ॥

Segmented

वेदान्त-अवभृथ-स्नाताः सर्व एते ऽपराजिताः निहन्युः समरे सेनाम् देवानाम् अपि पाण्डव

Analysis

Word Lemma Parse
वेदान्त वेदान्त pos=n,comp=y
अवभृथ अवभृथ pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ऽपराजिताः अपराजित pos=a,g=m,c=1,n=p
निहन्युः निहन् pos=v,p=3,n=p,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s