Original

तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव ।सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ॥ १६ ॥

Segmented

तथा इमे पुरुष-व्याघ्राः सहायाः ते पार्थिव सर्वे दिव्य-अस्त्र-विद्वांसः सर्वे युद्ध-अभिनन्दिनः

Analysis

Word Lemma Parse
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=1,n=p