Original

न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् ।आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥ १५ ॥

Segmented

न तु युक्तम् रणे हन्तुम् दिव्यैः अस्त्रैः पृथग्जनम् आर्जवेन एव युद्धेन विजेष्यामो वयम् परान्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्तुम् हन् pos=vi
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
पृथग्जनम् पृथग्जन pos=n,g=m,c=2,n=s
आर्जवेन आर्जव pos=a,g=n,c=3,n=s
एव एव pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
विजेष्यामो विजि pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p