Original

तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः ।न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥ १४ ॥

Segmented

तत् न जानाति गाङ्गेयो न द्रोणो न च गौतमः न च द्रोण-सुतः राजन् कुत एव तु सूतजः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
pos=i
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुत कुतस् pos=i
एव एव pos=i
तु तु pos=i
सूतजः सूतज pos=n,g=m,c=1,n=s