Original

यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् ।प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥ १३ ॥

Segmented

यद् युगान्ते पशुपतिः सर्व-भूतानि संहरन् प्रयुङ्क्ते पुरुष-व्याघ्र तद् इदम् मयि वर्तते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
संहरन् संहृ pos=va,g=m,c=1,n=s,f=part
प्रयुङ्क्ते प्रयुज् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat