Original

यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम ।कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते ॥ १२ ॥

Segmented

यत् तद् घोरम् पशुपतिः प्रादाद् अस्त्रम् महत् मे कैराते द्वन्द्व-युद्धे वै तद् इदम् मयि वर्तते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कैराते कैरात pos=a,g=n,c=7,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
वै वै pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat