Original

सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् ।भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः ॥ ११ ॥

Segmented

स अमरान् अपि लोकान् त्रीन् सह स्थावर-जङ्गमान् भूतम् भव्यम् भविष्यत् च निमेषाद् इति मे मतिः

Analysis

Word Lemma Parse
pos=i
अमरान् अमर pos=n,g=m,c=2,n=p
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
सह सह pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमान् जङ्गम pos=a,g=m,c=2,n=p
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
निमेषाद् निमेष pos=n,g=m,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s