Original

अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम् ।हन्यामेकरथेनाहं वासुदेवसहायवान् ॥ १० ॥

Segmented

अपैतु ते मनः-तापः यथासत्यम् ब्रवीमि अहम् हन्याम् एक-रथेन अहम् वासुदेव-सहायवान्

Analysis

Word Lemma Parse
अपैतु अपे pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,comp=y
तापः ताप pos=n,g=m,c=1,n=s
यथासत्यम् यथासत्यम् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s