Original

वैशंपायन उवाच ।एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे ।आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा तु कौन्तेयः सर्वान् भ्रातॄन् उपह्वरे आहूय भरत-श्रेष्ठः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
आहूय आह्वा pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan