Original

शृणु राजन्मम रणे या शक्तिः परमा भवेत् ।अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज ॥ ९ ॥

Segmented

शृणु राजन् मे रणे या शक्तिः परमा भवेत् अस्त्र-वीर्यम् रणे यत् च भुजयोः च महा-भुज

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अस्त्र अस्त्र pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भुजयोः भुज pos=n,g=m,c=6,n=d
pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s