Original

भीष्म उवाच ।अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते ।बलाबलममित्राणां स्वेषां च यदि पृच्छसि ॥ ८ ॥

Segmented

भीष्म उवाच अनुरूपम् कुरु-श्रेष्ठ त्वे एतत् पृथिवीपते बलाबलम् अमित्राणाम् स्वेषाम् च यदि पृच्छसि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
स्वेषाम् स्व pos=a,g=m,c=6,n=p
pos=i
यदि यदि pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat