Original

कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः ।दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥ ६ ॥

Segmented

कर्णो वा समर-श्लाघी द्रौणिः वा द्विजसत्तमः दिव्य-अस्त्र-विद्वस् सर्वे भवन्तो हि बले मम

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वा वा pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
हि हि pos=i
बले बल pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s