Original

केन कालेन गाङ्गेय क्षपयेथा महाद्युते ।आचार्यो वा महेष्वासः कृपो वा सुमहाबलः ॥ ५ ॥

Segmented

केन कालेन गाङ्गेय क्षपयेथा महा-द्युति आचार्यो वा महा-इष्वासः कृपो वा सु महा-बलः

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
क्षपयेथा क्षपय् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
वा वा pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s