Original

अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम् ।सेनासागरमक्षोभ्यमपि देवैर्महाहवे ॥ ४ ॥

Segmented

अप्रधृष्यम् अनावार्यम् उद्वृत्तम् इव सागरम् सेना-सागरम् अक्षोभ्यम् अपि देवैः महा-आहवे

Analysis

Word Lemma Parse
अप्रधृष्यम् अप्रधृष्य pos=a,g=n,c=2,n=s
अनावार्यम् अनावार्य pos=a,g=n,c=2,n=s
उद्वृत्तम् उद्वृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
सेना सेना pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
अपि अपि pos=i
देवैः देव pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s