Original

भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः ।लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥ ३ ॥

Segmented

भीम-अर्जुन-प्रभृतिभिः महा-इष्वासैः महा-बलैः लोकपाल-उपमैः गुप्तम् धृष्टद्युम्न-पुरोगमैः

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p