Original

तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः ।जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥ २० ॥

Segmented

तत् श्रुत्वा सूतपुत्रस्य वाक्यम् सागरगा-सुतः जहास स स्वनम् हासम् वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सागरगा सागरगा pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
जहास हस् pos=v,p=3,n=s,l=lit
pos=i
स्वनम् स्वन pos=n,g=m,c=2,n=s
हासम् हास pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i