Original

पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् ।प्रभूतनरनागाश्वं महारथसमाकुलम् ॥ २ ॥

Segmented

पाण्डवेयस्य गाङ्गेय यद् एतत् सैन्यम् उत्तमम् प्रभूत-नर-नाग-अश्वम् महा-रथ-समाकुलम्

Analysis

Word Lemma Parse
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
प्रभूत प्रभूत pos=a,comp=y
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s