Original

द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् ।द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् ।कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ १९ ॥

Segmented

द्वाभ्याम् एव तु मासाभ्याम् कृपः शारद्वतो ऽब्रवीत् द्रौणि तु दश-रात्रेण प्रतिजज्ञे बल-क्षयम् कर्णः तु पञ्च-रात्रेण प्रतिजज्ञे महा-अस्त्र-विद्

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
एव एव pos=i
तु तु pos=i
मासाभ्याम् मास pos=n,g=m,c=3,n=d
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तु तु pos=i
दश दशन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
पञ्च पञ्चन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s